Daśamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशमः सर्गः

daśamaḥ sargaḥ

mārasannaddhatāvarṇanam

atrāntare niviḍamāsthitabodhimūlamāvegavānabhiṣiṣeṇayiṣurmunīndram|
adhyāsya mattakariṇaṃ girimekhalākhyamāhūtasainyanivaho niragādanaṅgaḥ||1||

nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhiniḥsvanena|
santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅgaḥ||2||

sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṣaḥ|
saṃgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre||3||

nissāṇaghoraninado nikhilāntarikṣakukṣimbhariḥ prasṛmaro makaradhvajasya|
dambholighoṣajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṣaḥ||4||

vetaṇḍamaṇḍalaviḍambitacaṇḍavāyuvegāvakhaṇḍitakulācalagaṇḍaśailam|
saṃvartasāgarasamudgatabhaṅgatuṅgatvaṅgatturaṅgamataraṅgitasarvadikkam||5||

āḍhaukamānarathamaṇḍalacakranemidhārāvidāritadharātalasanniveśam|
pādātapādapatanāśanipāṭyamānapātālasantamasasāndrarajo'ndhakāram||6||

ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādvalitāntarikṣam|
helāvakuṇḍalitakārmukakānanajyāviṣphāravegabadhirīkṛtaviśvalokam||7||

āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārthanabho'bhidhānam|
śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarālitameghamārgam||8||

kṣoṇītalāntaranirantarajṛmbhamāṇadhūlonikāyaculukākṛtasindhupūram|
nāsīravīrasamudīritasiṃhanādasannāhagarjitasamastaguhāntarālam||9||

dodhūyamānasitacāmarikānikāyasampāditādbhutaśaratsamayāvatāram|
saṃrabdhapuṣpaśaraśāsanacodyamānacakraṃ krameṇa caturaṅgabalaṃ cacāla||10||

kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghanagarjitanirviśeṣaiḥ|
āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādaiḥ||11||

abhyudbhatai ramitasainyaparāgajālairandhīkṛtākuladṛśāmahipuṅgavānām|
āviścakāra bhuvaneṣu paraṃ nipīḍāmāḍambaraḥ paṭahajo madanaprayāṇe||12||

atyantamandhayati diṅmukhamambuvāhasandoharociṣi camūrajasāṃ samūhe|
naukā ivoddhurasarasvati naṣṭamārgā bhremurbhṛśaṃ surapathe sumanovimānāḥ||13||

vātotthitaṃ mahati sainikadhūlimadhye sañcāriṇassumanasāṃ vyarucanvimānāḥ|
saṃhāratāṇḍavitasāgaravāripūre pāriplavā iva muhuḥ jagadaṇḍakhaṇḍāḥ||14||

kalpakṣayakṣubhitamārutavegabhīmakandarpasainyakabalīkṛtabhītabhītāḥ|
abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan||15||

pratyarthidantijayasindhuradantabhinnakṣmābhṛdguhāntaragatā iva cāndhakārāḥ|
āvavrurambaramabhaṅgurajṛmbhamāṇāḥ senāparāganikarā bhramarābhirāmāḥ||16||

atyulbaṇairamitasainyaparāgapūrairāpūriotaṃ gaganakandaramābabhāse|
āplāvitākhilapathairyamunāpravāhairāśliṣyamāṇamiva lāvaṇasindhumadhyam||17||

abhyucchritairavanimāṃsalapāṃsujālairatyulbaṇaṃ gaganamaṇḍalamāstṛṇānaiḥ|
āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan||18||

dhūlībhare culukitārṇavatoyapūre svairapracāra mabhitaḥ pratipadyamāne|
kalpakṣayo'miti kaiṭabhajid bhrameṇa bhūyo'pi viśvamudare parihartumaicchat||19||

paryāpatatturakhaṇḍitabhūsamutthaiḥ pāthodhayaḥ kabalitāḥ paruṣaiḥ parāgaiḥ|
mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṃ punaruktatoyāḥ||20||

ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇuḥ|
ambhojinīpatirasau mama vairibandhurityantarāhitaruṣeva tiraścakāra||21||

abhyudgataṃ paribhavaṃ nijavaṃśaketoratyugramīkṣituśakta ivāṃśumālo|
kandarpasainyaghanadhūliparamparāṣu gāḍhāndhakāritadiśāsu tirobabhūva||22||

ātanyamānabalareṇughanāndhakārairākampamānakariketuśatahradābhiḥ|
aśvīyaphenakaṇikākarakākadambairvarṣāvatāra iva harṣakaro babhūva||23||

prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho'vakāśe|
pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakṛtāṃ nivāsaḥ||24||

aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṃ nikhile parāge|
bhūmīdharāḥ paramabhūmidharā babhūvuḥ śeṣo'pi kevalamabhūt phaṇamālabhārī||25||

digdintināṃ mukhapaṭaprakaṭopameye senāparāganikare sati jṛmbhamāṇe|
pāthodhayaḥ sapadi paṅkadhayastadāsan pāthodharā nabhasi paṅkadharā babhūvuḥ||26||

āpītasarvamakarākaravārirāśerāśāvakāśagaganeṣvamitasya reṇoḥ|
cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādṛtavapraghātāḥ||27||

senāmbudhau jayipadātimahāpravāhe magnāḥ kulakṣitidharā iva vāraṇendrāḥ|
tvaṅgattaraṅganivahā iva tuṅgavāhāa naumaṇḍalā iva rathāḥ sutarāṃ virejuḥ||28||

madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭāḥ|
ambhonidhiṃ nijabalodadhinā vijitya bandīkṛtā iva tadīyapurandhrivargāḥ||

antaḥ samudbhavadamarṣamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam|
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt||30||

āplāvitākhiladigantamahīdhrarandhramākṛṣṭakalpavilayakṣubhitārṇavābham|
ākāritaṃ makaraketuradṛṣṭapāramākārabhīṣaṇamakārayadātmasainyam||31||

āśāmaśeṣamavanītalamaśnuvānairāveṣṭitaḥ parikarairamitaprabhāvaiḥ|
ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoniḥ||32||

āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhurakandharāgram|
ārabdha yoddhumavikampitaśauryarāśiṃ puṣpāyudhaḥ sphuradamarṣakaṣāyitākṣaḥ||33||

tasyāntike śamadamāmṛtavārirāśermuktā babhūvuramalā viśikhāḥ smarasya|
śuddhātmanāmakṛtadānaphalonnatīnāṃ kiṃ kiṃ na sidhyati kṛtākṣayapakṣakāṇām||34||

tasmin kṣamāmayatanucchamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve|
kuṇṭhīkṛtātmagatayaḥ kusumāstrabāṇāḥ kṛtyā iva pratinivṛtya tameva jaghnuḥ||35||

mārasya mārgaṇagaṇāḥ sumanāyamānāḥ satpakṣasambhṛtasamāgatayo'pyavāpuḥ|
taṃ sthūlalakṣamupagamya na dānalābhaṃ ko vā dadātu guṇahīnaviceṣṭitāya||36||

cakrīkṛtāyataśarāsanamāsthitena sampreṣitāḥ śitaśarā makaradhvajena|
āsādya buddhamabhajan sumanomayatvaṃ satsaṅgatiḥ suralateva na kiṃ karoti||37||

samprāpya śāntahṛdayaṃ munisārvabhaumaṃ saṃvidviśeṣarahiteṣvapi sāyakeṣu|
sadyo gateṣu mṛdutāṃ sa hi śambarārirvyāroṣadagdhahṛdayo mṛdutāṃ na bheje||38||

cetobhavasya saphalā api sāyakāste taṃ prāpya śāntahṛdayaṃ viphalā babhūvuḥ|
daive sameyuṣi parāṅmukhatāṃ hi sarvaṃ hastopayātamapi hanta ! vināśameti||39||

itthaṃ jagattrayatiraskaraṇakṣameṣu sarveṣu hanta ! viśikheṣu nirarthakeṣu|
vairagrahāndhahṛdayo mathanāya tasya māro mahāpralayamārutamādideśa||40||

āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyuṣitābhiṣekaḥ|
abhyarcanārthamiva sambhṛtapuṣpareṇurakṣobhitaṃ munimavāpa mahāsamīraḥ||41||

taṃ prātya sarvaguṇabhāraguruṃ munīndraṃ na prāgabhavaccalayituṃ sa mahājavo'pi|
naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu||42||

evaṃ mahāpavanavāridharādikeṣu vyarthībhavatsu vipuleṣvapi cāyudheṣu|
puṣpāyudhaḥ punariyeṣa pumāṃsamādyaṃ vāksāyakairhṛdayamarmatudairvijetum||43||

naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamutaḥ sahasāpayāhi|
āpūritā paramapāramikā mayaiva tatsākṣiṇī mama mahāpṛtanetyavocat||44||

aṅkāt prasārya karapallavamādibhikṣuryāvajjagāda giramiddhatapaprabhāvaḥ|
māraḥ palāyata tato mahatā balena bhraṣṭātapatrarathaketukuthena bhītaḥ||45||

mārāṅganāstadanu mantharadṛṣṭipātā vācālaratnapadanūpurapārihāryāḥ|
sadyaḥ sametya caturasraviśālagarbhaṃ cakrustadagrabhuvi tāṇḍavamatyudāram||46||

antaḥsamāhitasamādhirasānuṣaktamālokya śākyakulanandanamaprakampyam|
karṇāmṛtāni vacanāni ca kātarākṣyaḥ kāmāṅganā vidadhire karuṇākṣarāṇi||47||

asyai patanmadanasāyakavihvalāyai dṛṣṭipradānamapi kartumapārayantam|
utpāṭya locanayugaṃ dvijapuṅgavāya tvāṃ dattavāniti kathaṃ bruvate purāṇāḥ||48||

magnāṃ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām|
uddhartumapyakuśalo jananāmburāśeruttārayiṣyasi kathaṃ tvamaśeṣalokam||49||

dṛṣṭvā'smadīyamanavadyatamaṃ vilāsaṃ ślāghāśirovidhutimapyatidūrayantam|
ucchīdya mastakamudastaripuprabhāvaṃ tvāṃ dattavāniti vadanti kathaṃ kavīndrāḥ||50||

puṇyātmanāmadhipate ! puruṣottamatvamāptuṃ padaṃ tvamabhivāñchasi kiṃ tapobhiḥ !
asmāsu kāmapi vadhūmadhiropaya tvaṃ vakṣastaṭe mahati meruśilāviśāle||51||

bhadrānvavāyamatha vā parameśvaratvamākāṃkṣase samupayātumalaṃ tapobhiḥ !
kāmapyamūṣu kamalāyatadṛṣṭipātāṃ vāmālakāṃ tvamadhirohayaṃ vāmabhāge||52||

ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām|
āviḥsmitānanarucāmavalokanānāṃ pātrībhavanti sudṛśāṃ nanu bhāgyavantaḥ||53||

ākṛṣṭaraktaparapuṣṭavacovilāsād ālocanāntavivṛtādṛtakarṇapeyāt|
āścaryabhaṅgisubhagādaparokṣasaukhyādābhāṣaṇānmṛgadṛśāmamṛtaṃ kimanyat||54||

aśrāntapānasahamauṣadhamātmayonitāpodayeṣvanupadaṃśamano'bhirāmam|
akṣīyamāṇamadharāmṛtamaṅganānāmāsvādyatāmayati puṇyavatāṃ hi puṃsām||55||

evaṃvidhairlalitabhāvarasānuviddhairnṛttakramairnirupamairvacasāṃ vilāsaiḥ|
ālokya buddhamavikampitacittavṛttiṃ lajjāvaśāt pratinivṛtya yayustaruṇyaḥ||56||

itthaṃ puṣpaśarāsanasya vijayavyāpāraśuṣkasthitāṃ
sambodhiprasadāṃ niveśya sudṛśaṃ śrībodhimūle varaḥ|
siddhārthaściravāsanāparigatānucchidya doṣadviṣo-
muktikṣetrakuṭumbarakṣaṇavidhau mūdhārbhiṣikto'bhavat||58||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite daśamaḥ sargaḥ||